Declension table of ?yājñikya

Deva

NeuterSingularDualPlural
Nominativeyājñikyam yājñikye yājñikyāni
Vocativeyājñikya yājñikye yājñikyāni
Accusativeyājñikyam yājñikye yājñikyāni
Instrumentalyājñikyena yājñikyābhyām yājñikyaiḥ
Dativeyājñikyāya yājñikyābhyām yājñikyebhyaḥ
Ablativeyājñikyāt yājñikyābhyām yājñikyebhyaḥ
Genitiveyājñikyasya yājñikyayoḥ yājñikyānām
Locativeyājñikye yājñikyayoḥ yājñikyeṣu

Compound yājñikya -

Adverb -yājñikyam -yājñikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria