Declension table of ?yājñikī

Deva

FeminineSingularDualPlural
Nominativeyājñikī yājñikyau yājñikyaḥ
Vocativeyājñiki yājñikyau yājñikyaḥ
Accusativeyājñikīm yājñikyau yājñikīḥ
Instrumentalyājñikyā yājñikībhyām yājñikībhiḥ
Dativeyājñikyai yājñikībhyām yājñikībhyaḥ
Ablativeyājñikyāḥ yājñikībhyām yājñikībhyaḥ
Genitiveyājñikyāḥ yājñikyoḥ yājñikīnām
Locativeyājñikyām yājñikyoḥ yājñikīṣu

Compound yājñiki - yājñikī -

Adverb -yājñiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria