Declension table of ?yājñikakitava

Deva

MasculineSingularDualPlural
Nominativeyājñikakitavaḥ yājñikakitavau yājñikakitavāḥ
Vocativeyājñikakitava yājñikakitavau yājñikakitavāḥ
Accusativeyājñikakitavam yājñikakitavau yājñikakitavān
Instrumentalyājñikakitavena yājñikakitavābhyām yājñikakitavaiḥ yājñikakitavebhiḥ
Dativeyājñikakitavāya yājñikakitavābhyām yājñikakitavebhyaḥ
Ablativeyājñikakitavāt yājñikakitavābhyām yājñikakitavebhyaḥ
Genitiveyājñikakitavasya yājñikakitavayoḥ yājñikakitavānām
Locativeyājñikakitave yājñikakitavayoḥ yājñikakitaveṣu

Compound yājñikakitava -

Adverb -yājñikakitavam -yājñikakitavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria