Declension table of ?yājñikāśraya

Deva

MasculineSingularDualPlural
Nominativeyājñikāśrayaḥ yājñikāśrayau yājñikāśrayāḥ
Vocativeyājñikāśraya yājñikāśrayau yājñikāśrayāḥ
Accusativeyājñikāśrayam yājñikāśrayau yājñikāśrayān
Instrumentalyājñikāśrayeṇa yājñikāśrayābhyām yājñikāśrayaiḥ yājñikāśrayebhiḥ
Dativeyājñikāśrayāya yājñikāśrayābhyām yājñikāśrayebhyaḥ
Ablativeyājñikāśrayāt yājñikāśrayābhyām yājñikāśrayebhyaḥ
Genitiveyājñikāśrayasya yājñikāśrayayoḥ yājñikāśrayāṇām
Locativeyājñikāśraye yājñikāśrayayoḥ yājñikāśrayeṣu

Compound yājñikāśraya -

Adverb -yājñikāśrayam -yājñikāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria