Declension table of ?yājñīyamantraṭīkā

Deva

FeminineSingularDualPlural
Nominativeyājñīyamantraṭīkā yājñīyamantraṭīke yājñīyamantraṭīkāḥ
Vocativeyājñīyamantraṭīke yājñīyamantraṭīke yājñīyamantraṭīkāḥ
Accusativeyājñīyamantraṭīkām yājñīyamantraṭīke yājñīyamantraṭīkāḥ
Instrumentalyājñīyamantraṭīkayā yājñīyamantraṭīkābhyām yājñīyamantraṭīkābhiḥ
Dativeyājñīyamantraṭīkāyai yājñīyamantraṭīkābhyām yājñīyamantraṭīkābhyaḥ
Ablativeyājñīyamantraṭīkāyāḥ yājñīyamantraṭīkābhyām yājñīyamantraṭīkābhyaḥ
Genitiveyājñīyamantraṭīkāyāḥ yājñīyamantraṭīkayoḥ yājñīyamantraṭīkānām
Locativeyājñīyamantraṭīkāyām yājñīyamantraṭīkayoḥ yājñīyamantraṭīkāsu

Adverb -yājñīyamantraṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria