Declension table of ?yājñīyamantra

Deva

MasculineSingularDualPlural
Nominativeyājñīyamantraḥ yājñīyamantrau yājñīyamantrāḥ
Vocativeyājñīyamantra yājñīyamantrau yājñīyamantrāḥ
Accusativeyājñīyamantram yājñīyamantrau yājñīyamantrān
Instrumentalyājñīyamantreṇa yājñīyamantrābhyām yājñīyamantraiḥ yājñīyamantrebhiḥ
Dativeyājñīyamantrāya yājñīyamantrābhyām yājñīyamantrebhyaḥ
Ablativeyājñīyamantrāt yājñīyamantrābhyām yājñīyamantrebhyaḥ
Genitiveyājñīyamantrasya yājñīyamantrayoḥ yājñīyamantrāṇām
Locativeyājñīyamantre yājñīyamantrayoḥ yājñīyamantreṣu

Compound yājñīyamantra -

Adverb -yājñīyamantram -yājñīyamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria