Declension table of ?yājñīyā

Deva

FeminineSingularDualPlural
Nominativeyājñīyā yājñīye yājñīyāḥ
Vocativeyājñīye yājñīye yājñīyāḥ
Accusativeyājñīyām yājñīye yājñīyāḥ
Instrumentalyājñīyayā yājñīyābhyām yājñīyābhiḥ
Dativeyājñīyāyai yājñīyābhyām yājñīyābhyaḥ
Ablativeyājñīyāyāḥ yājñīyābhyām yājñīyābhyaḥ
Genitiveyājñīyāyāḥ yājñīyayoḥ yājñīyānām
Locativeyājñīyāyām yājñīyayoḥ yājñīyāsu

Adverb -yājñīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria