Declension table of ?yājñīya

Deva

NeuterSingularDualPlural
Nominativeyājñīyam yājñīye yājñīyāni
Vocativeyājñīya yājñīye yājñīyāni
Accusativeyājñīyam yājñīye yājñīyāni
Instrumentalyājñīyena yājñīyābhyām yājñīyaiḥ
Dativeyājñīyāya yājñīyābhyām yājñīyebhyaḥ
Ablativeyājñīyāt yājñīyābhyām yājñīyebhyaḥ
Genitiveyājñīyasya yājñīyayoḥ yājñīyānām
Locativeyājñīye yājñīyayoḥ yājñīyeṣu

Compound yājñīya -

Adverb -yājñīyam -yājñīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria