Declension table of ?yājñīya

Deva

MasculineSingularDualPlural
Nominativeyājñīyaḥ yājñīyau yājñīyāḥ
Vocativeyājñīya yājñīyau yājñīyāḥ
Accusativeyājñīyam yājñīyau yājñīyān
Instrumentalyājñīyena yājñīyābhyām yājñīyaiḥ yājñīyebhiḥ
Dativeyājñīyāya yājñīyābhyām yājñīyebhyaḥ
Ablativeyājñīyāt yājñīyābhyām yājñīyebhyaḥ
Genitiveyājñīyasya yājñīyayoḥ yājñīyānām
Locativeyājñīye yājñīyayoḥ yājñīyeṣu

Compound yājñīya -

Adverb -yājñīyam -yājñīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria