Declension table of ?yājñavalkyopaniṣad

Deva

FeminineSingularDualPlural
Nominativeyājñavalkyopaniṣat yājñavalkyopaniṣadau yājñavalkyopaniṣadaḥ
Vocativeyājñavalkyopaniṣat yājñavalkyopaniṣadau yājñavalkyopaniṣadaḥ
Accusativeyājñavalkyopaniṣadam yājñavalkyopaniṣadau yājñavalkyopaniṣadaḥ
Instrumentalyājñavalkyopaniṣadā yājñavalkyopaniṣadbhyām yājñavalkyopaniṣadbhiḥ
Dativeyājñavalkyopaniṣade yājñavalkyopaniṣadbhyām yājñavalkyopaniṣadbhyaḥ
Ablativeyājñavalkyopaniṣadaḥ yājñavalkyopaniṣadbhyām yājñavalkyopaniṣadbhyaḥ
Genitiveyājñavalkyopaniṣadaḥ yājñavalkyopaniṣadoḥ yājñavalkyopaniṣadām
Locativeyājñavalkyopaniṣadi yājñavalkyopaniṣadoḥ yājñavalkyopaniṣatsu

Compound yājñavalkyopaniṣat -

Adverb -yājñavalkyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria