Declension table of ?yājñavalkyaśikṣā

Deva

FeminineSingularDualPlural
Nominativeyājñavalkyaśikṣā yājñavalkyaśikṣe yājñavalkyaśikṣāḥ
Vocativeyājñavalkyaśikṣe yājñavalkyaśikṣe yājñavalkyaśikṣāḥ
Accusativeyājñavalkyaśikṣām yājñavalkyaśikṣe yājñavalkyaśikṣāḥ
Instrumentalyājñavalkyaśikṣayā yājñavalkyaśikṣābhyām yājñavalkyaśikṣābhiḥ
Dativeyājñavalkyaśikṣāyai yājñavalkyaśikṣābhyām yājñavalkyaśikṣābhyaḥ
Ablativeyājñavalkyaśikṣāyāḥ yājñavalkyaśikṣābhyām yājñavalkyaśikṣābhyaḥ
Genitiveyājñavalkyaśikṣāyāḥ yājñavalkyaśikṣayoḥ yājñavalkyaśikṣāṇām
Locativeyājñavalkyaśikṣāyām yājñavalkyaśikṣayoḥ yājñavalkyaśikṣāsu

Adverb -yājñavalkyaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria