Declension table of ?yājñavalkyamahimavarṇana

Deva

NeuterSingularDualPlural
Nominativeyājñavalkyamahimavarṇanam yājñavalkyamahimavarṇane yājñavalkyamahimavarṇanāni
Vocativeyājñavalkyamahimavarṇana yājñavalkyamahimavarṇane yājñavalkyamahimavarṇanāni
Accusativeyājñavalkyamahimavarṇanam yājñavalkyamahimavarṇane yājñavalkyamahimavarṇanāni
Instrumentalyājñavalkyamahimavarṇanena yājñavalkyamahimavarṇanābhyām yājñavalkyamahimavarṇanaiḥ
Dativeyājñavalkyamahimavarṇanāya yājñavalkyamahimavarṇanābhyām yājñavalkyamahimavarṇanebhyaḥ
Ablativeyājñavalkyamahimavarṇanāt yājñavalkyamahimavarṇanābhyām yājñavalkyamahimavarṇanebhyaḥ
Genitiveyājñavalkyamahimavarṇanasya yājñavalkyamahimavarṇanayoḥ yājñavalkyamahimavarṇanānām
Locativeyājñavalkyamahimavarṇane yājñavalkyamahimavarṇanayoḥ yājñavalkyamahimavarṇaneṣu

Compound yājñavalkyamahimavarṇana -

Adverb -yājñavalkyamahimavarṇanam -yājñavalkyamahimavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria