Declension table of ?yājñavalkyagītā

Deva

FeminineSingularDualPlural
Nominativeyājñavalkyagītā yājñavalkyagīte yājñavalkyagītāḥ
Vocativeyājñavalkyagīte yājñavalkyagīte yājñavalkyagītāḥ
Accusativeyājñavalkyagītām yājñavalkyagīte yājñavalkyagītāḥ
Instrumentalyājñavalkyagītayā yājñavalkyagītābhyām yājñavalkyagītābhiḥ
Dativeyājñavalkyagītāyai yājñavalkyagītābhyām yājñavalkyagītābhyaḥ
Ablativeyājñavalkyagītāyāḥ yājñavalkyagītābhyām yājñavalkyagītābhyaḥ
Genitiveyājñavalkyagītāyāḥ yājñavalkyagītayoḥ yājñavalkyagītānām
Locativeyājñavalkyagītāyām yājñavalkyagītayoḥ yājñavalkyagītāsu

Adverb -yājñavalkyagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria