Declension table of ?yājñavalkyaṭīkā

Deva

FeminineSingularDualPlural
Nominativeyājñavalkyaṭīkā yājñavalkyaṭīke yājñavalkyaṭīkāḥ
Vocativeyājñavalkyaṭīke yājñavalkyaṭīke yājñavalkyaṭīkāḥ
Accusativeyājñavalkyaṭīkām yājñavalkyaṭīke yājñavalkyaṭīkāḥ
Instrumentalyājñavalkyaṭīkayā yājñavalkyaṭīkābhyām yājñavalkyaṭīkābhiḥ
Dativeyājñavalkyaṭīkāyai yājñavalkyaṭīkābhyām yājñavalkyaṭīkābhyaḥ
Ablativeyājñavalkyaṭīkāyāḥ yājñavalkyaṭīkābhyām yājñavalkyaṭīkābhyaḥ
Genitiveyājñavalkyaṭīkāyāḥ yājñavalkyaṭīkayoḥ yājñavalkyaṭīkānām
Locativeyājñavalkyaṭīkāyām yājñavalkyaṭīkayoḥ yājñavalkyaṭīkāsu

Adverb -yājñavalkyaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria