Declension table of ?yājñavalkā

Deva

FeminineSingularDualPlural
Nominativeyājñavalkā yājñavalke yājñavalkāḥ
Vocativeyājñavalke yājñavalke yājñavalkāḥ
Accusativeyājñavalkām yājñavalke yājñavalkāḥ
Instrumentalyājñavalkayā yājñavalkābhyām yājñavalkābhiḥ
Dativeyājñavalkāyai yājñavalkābhyām yājñavalkābhyaḥ
Ablativeyājñavalkāyāḥ yājñavalkābhyām yājñavalkābhyaḥ
Genitiveyājñavalkāyāḥ yājñavalkayoḥ yājñavalkānām
Locativeyājñavalkāyām yājñavalkayoḥ yājñavalkāsu

Adverb -yājñavalkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria