Declension table of ?yājñapata

Deva

NeuterSingularDualPlural
Nominativeyājñapatam yājñapate yājñapatāni
Vocativeyājñapata yājñapate yājñapatāni
Accusativeyājñapatam yājñapate yājñapatāni
Instrumentalyājñapatena yājñapatābhyām yājñapataiḥ
Dativeyājñapatāya yājñapatābhyām yājñapatebhyaḥ
Ablativeyājñapatāt yājñapatābhyām yājñapatebhyaḥ
Genitiveyājñapatasya yājñapatayoḥ yājñapatānām
Locativeyājñapate yājñapatayoḥ yājñapateṣu

Compound yājñapata -

Adverb -yājñapatam -yājñapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria