Declension table of ?yājñapata

Deva

MasculineSingularDualPlural
Nominativeyājñapataḥ yājñapatau yājñapatāḥ
Vocativeyājñapata yājñapatau yājñapatāḥ
Accusativeyājñapatam yājñapatau yājñapatān
Instrumentalyājñapatena yājñapatābhyām yājñapataiḥ yājñapatebhiḥ
Dativeyājñapatāya yājñapatābhyām yājñapatebhyaḥ
Ablativeyājñapatāt yājñapatābhyām yājñapatebhyaḥ
Genitiveyājñapatasya yājñapatayoḥ yājñapatānām
Locativeyājñapate yājñapatayoḥ yājñapateṣu

Compound yājñapata -

Adverb -yājñapatam -yājñapatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria