Declension table of ?yājñadeva

Deva

MasculineSingularDualPlural
Nominativeyājñadevaḥ yājñadevau yājñadevāḥ
Vocativeyājñadeva yājñadevau yājñadevāḥ
Accusativeyājñadevam yājñadevau yājñadevān
Instrumentalyājñadevena yājñadevābhyām yājñadevaiḥ yājñadevebhiḥ
Dativeyājñadevāya yājñadevābhyām yājñadevebhyaḥ
Ablativeyājñadevāt yājñadevābhyām yājñadevebhyaḥ
Genitiveyājñadevasya yājñadevayoḥ yājñadevānām
Locativeyājñadeve yājñadevayoḥ yājñadeveṣu

Compound yājñadeva -

Adverb -yājñadevam -yājñadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria