Declension table of ?yājñadatti

Deva

MasculineSingularDualPlural
Nominativeyājñadattiḥ yājñadattī yājñadattayaḥ
Vocativeyājñadatte yājñadattī yājñadattayaḥ
Accusativeyājñadattim yājñadattī yājñadattīn
Instrumentalyājñadattinā yājñadattibhyām yājñadattibhiḥ
Dativeyājñadattaye yājñadattibhyām yājñadattibhyaḥ
Ablativeyājñadatteḥ yājñadattibhyām yājñadattibhyaḥ
Genitiveyājñadatteḥ yājñadattyoḥ yājñadattīnām
Locativeyājñadattau yājñadattyoḥ yājñadattiṣu

Compound yājñadatti -

Adverb -yājñadatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria