Declension table of ?yājñadattaka

Deva

NeuterSingularDualPlural
Nominativeyājñadattakam yājñadattake yājñadattakāni
Vocativeyājñadattaka yājñadattake yājñadattakāni
Accusativeyājñadattakam yājñadattake yājñadattakāni
Instrumentalyājñadattakena yājñadattakābhyām yājñadattakaiḥ
Dativeyājñadattakāya yājñadattakābhyām yājñadattakebhyaḥ
Ablativeyājñadattakāt yājñadattakābhyām yājñadattakebhyaḥ
Genitiveyājñadattakasya yājñadattakayoḥ yājñadattakānām
Locativeyājñadattake yājñadattakayoḥ yājñadattakeṣu

Compound yājñadattaka -

Adverb -yājñadattakam -yājñadattakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria