Declension table of ?yājñadattaka

Deva

MasculineSingularDualPlural
Nominativeyājñadattakaḥ yājñadattakau yājñadattakāḥ
Vocativeyājñadattaka yājñadattakau yājñadattakāḥ
Accusativeyājñadattakam yājñadattakau yājñadattakān
Instrumentalyājñadattakena yājñadattakābhyām yājñadattakaiḥ yājñadattakebhiḥ
Dativeyājñadattakāya yājñadattakābhyām yājñadattakebhyaḥ
Ablativeyājñadattakāt yājñadattakābhyām yājñadattakebhyaḥ
Genitiveyājñadattakasya yājñadattakayoḥ yājñadattakānām
Locativeyājñadattake yājñadattakayoḥ yājñadattakeṣu

Compound yājñadattaka -

Adverb -yājñadattakam -yājñadattakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria