Declension table of ?yājñadattā

Deva

FeminineSingularDualPlural
Nominativeyājñadattā yājñadatte yājñadattāḥ
Vocativeyājñadatte yājñadatte yājñadattāḥ
Accusativeyājñadattām yājñadatte yājñadattāḥ
Instrumentalyājñadattayā yājñadattābhyām yājñadattābhiḥ
Dativeyājñadattāyai yājñadattābhyām yājñadattābhyaḥ
Ablativeyājñadattāyāḥ yājñadattābhyām yājñadattābhyaḥ
Genitiveyājñadattāyāḥ yājñadattayoḥ yājñadattānām
Locativeyājñadattāyām yājñadattayoḥ yājñadattāsu

Adverb -yājñadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria