Declension table of ?yājñadatta

Deva

NeuterSingularDualPlural
Nominativeyājñadattam yājñadatte yājñadattāni
Vocativeyājñadatta yājñadatte yājñadattāni
Accusativeyājñadattam yājñadatte yājñadattāni
Instrumentalyājñadattena yājñadattābhyām yājñadattaiḥ
Dativeyājñadattāya yājñadattābhyām yājñadattebhyaḥ
Ablativeyājñadattāt yājñadattābhyām yājñadattebhyaḥ
Genitiveyājñadattasya yājñadattayoḥ yājñadattānām
Locativeyājñadatte yājñadattayoḥ yājñadatteṣu

Compound yājñadatta -

Adverb -yājñadattam -yājñadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria