Declension table of ?yājñāyani

Deva

MasculineSingularDualPlural
Nominativeyājñāyaniḥ yājñāyanī yājñāyanayaḥ
Vocativeyājñāyane yājñāyanī yājñāyanayaḥ
Accusativeyājñāyanim yājñāyanī yājñāyanīn
Instrumentalyājñāyaninā yājñāyanibhyām yājñāyanibhiḥ
Dativeyājñāyanaye yājñāyanibhyām yājñāyanibhyaḥ
Ablativeyājñāyaneḥ yājñāyanibhyām yājñāyanibhyaḥ
Genitiveyājñāyaneḥ yājñāyanyoḥ yājñāyanīnām
Locativeyājñāyanau yājñāyanyoḥ yājñāyaniṣu

Compound yājñāyani -

Adverb -yājñāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria