Declension table of ?yājyavatā

Deva

FeminineSingularDualPlural
Nominativeyājyavatā yājyavate yājyavatāḥ
Vocativeyājyavate yājyavate yājyavatāḥ
Accusativeyājyavatām yājyavate yājyavatāḥ
Instrumentalyājyavatayā yājyavatābhyām yājyavatābhiḥ
Dativeyājyavatāyai yājyavatābhyām yājyavatābhyaḥ
Ablativeyājyavatāyāḥ yājyavatābhyām yājyavatābhyaḥ
Genitiveyājyavatāyāḥ yājyavatayoḥ yājyavatānām
Locativeyājyavatāyām yājyavatayoḥ yājyavatāsu

Adverb -yājyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria