Declension table of ?yājyavat

Deva

MasculineSingularDualPlural
Nominativeyājyavān yājyavantau yājyavantaḥ
Vocativeyājyavan yājyavantau yājyavantaḥ
Accusativeyājyavantam yājyavantau yājyavataḥ
Instrumentalyājyavatā yājyavadbhyām yājyavadbhiḥ
Dativeyājyavate yājyavadbhyām yājyavadbhyaḥ
Ablativeyājyavataḥ yājyavadbhyām yājyavadbhyaḥ
Genitiveyājyavataḥ yājyavatoḥ yājyavatām
Locativeyājyavati yājyavatoḥ yājyavatsu

Compound yājyavat -

Adverb -yājyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria