Declension table of ?yājyatva

Deva

NeuterSingularDualPlural
Nominativeyājyatvam yājyatve yājyatvāni
Vocativeyājyatva yājyatve yājyatvāni
Accusativeyājyatvam yājyatve yājyatvāni
Instrumentalyājyatvena yājyatvābhyām yājyatvaiḥ
Dativeyājyatvāya yājyatvābhyām yājyatvebhyaḥ
Ablativeyājyatvāt yājyatvābhyām yājyatvebhyaḥ
Genitiveyājyatvasya yājyatvayoḥ yājyatvānām
Locativeyājyatve yājyatvayoḥ yājyatveṣu

Compound yājyatva -

Adverb -yājyatvam -yājyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria