Declension table of ?yājanapratigraha

Deva

MasculineSingularDualPlural
Nominativeyājanapratigrahaḥ yājanapratigrahau yājanapratigrahāḥ
Vocativeyājanapratigraha yājanapratigrahau yājanapratigrahāḥ
Accusativeyājanapratigraham yājanapratigrahau yājanapratigrahān
Instrumentalyājanapratigraheṇa yājanapratigrahābhyām yājanapratigrahaiḥ yājanapratigrahebhiḥ
Dativeyājanapratigrahāya yājanapratigrahābhyām yājanapratigrahebhyaḥ
Ablativeyājanapratigrahāt yājanapratigrahābhyām yājanapratigrahebhyaḥ
Genitiveyājanapratigrahasya yājanapratigrahayoḥ yājanapratigrahāṇām
Locativeyājanapratigrahe yājanapratigrahayoḥ yājanapratigraheṣu

Compound yājanapratigraha -

Adverb -yājanapratigraham -yājanapratigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria