Declension table of ?yājakatva

Deva

NeuterSingularDualPlural
Nominativeyājakatvam yājakatve yājakatvāni
Vocativeyājakatva yājakatve yājakatvāni
Accusativeyājakatvam yājakatve yājakatvāni
Instrumentalyājakatvena yājakatvābhyām yājakatvaiḥ
Dativeyājakatvāya yājakatvābhyām yājakatvebhyaḥ
Ablativeyājakatvāt yājakatvābhyām yājakatvebhyaḥ
Genitiveyājakatvasya yājakatvayoḥ yājakatvānām
Locativeyājakatve yājakatvayoḥ yājakatveṣu

Compound yājakatva -

Adverb -yājakatvam -yājakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria