Declension table of ?yāgamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativeyāgamaṇḍapaḥ yāgamaṇḍapau yāgamaṇḍapāḥ
Vocativeyāgamaṇḍapa yāgamaṇḍapau yāgamaṇḍapāḥ
Accusativeyāgamaṇḍapam yāgamaṇḍapau yāgamaṇḍapān
Instrumentalyāgamaṇḍapena yāgamaṇḍapābhyām yāgamaṇḍapaiḥ yāgamaṇḍapebhiḥ
Dativeyāgamaṇḍapāya yāgamaṇḍapābhyām yāgamaṇḍapebhyaḥ
Ablativeyāgamaṇḍapāt yāgamaṇḍapābhyām yāgamaṇḍapebhyaḥ
Genitiveyāgamaṇḍapasya yāgamaṇḍapayoḥ yāgamaṇḍapānām
Locativeyāgamaṇḍape yāgamaṇḍapayoḥ yāgamaṇḍapeṣu

Compound yāgamaṇḍapa -

Adverb -yāgamaṇḍapam -yāgamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria