Declension table of ?yāgakāla

Deva

MasculineSingularDualPlural
Nominativeyāgakālaḥ yāgakālau yāgakālāḥ
Vocativeyāgakāla yāgakālau yāgakālāḥ
Accusativeyāgakālam yāgakālau yāgakālān
Instrumentalyāgakālena yāgakālābhyām yāgakālaiḥ yāgakālebhiḥ
Dativeyāgakālāya yāgakālābhyām yāgakālebhyaḥ
Ablativeyāgakālāt yāgakālābhyām yāgakālebhyaḥ
Genitiveyāgakālasya yāgakālayoḥ yāgakālānām
Locativeyāgakāle yāgakālayoḥ yāgakāleṣu

Compound yāgakāla -

Adverb -yāgakālam -yāgakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria