Declension table of ?yādva

Deva

MasculineSingularDualPlural
Nominativeyādvaḥ yādvau yādvāḥ
Vocativeyādva yādvau yādvāḥ
Accusativeyādvam yādvau yādvān
Instrumentalyādvena yādvābhyām yādvaiḥ yādvebhiḥ
Dativeyādvāya yādvābhyām yādvebhyaḥ
Ablativeyādvāt yādvābhyām yādvebhyaḥ
Genitiveyādvasya yādvayoḥ yādvānām
Locativeyādve yādvayoḥ yādveṣu

Compound yādva -

Adverb -yādvam -yādvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria