Declension table of ?yādura

Deva

NeuterSingularDualPlural
Nominativeyāduram yādure yādurāṇi
Vocativeyādura yādure yādurāṇi
Accusativeyāduram yādure yādurāṇi
Instrumentalyādureṇa yādurābhyām yāduraiḥ
Dativeyādurāya yādurābhyām yādurebhyaḥ
Ablativeyādurāt yādurābhyām yādurebhyaḥ
Genitiveyādurasya yādurayoḥ yādurāṇām
Locativeyādure yādurayoḥ yādureṣu

Compound yādura -

Adverb -yāduram -yādurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria