Declension table of ?yādonivāsa

Deva

MasculineSingularDualPlural
Nominativeyādonivāsaḥ yādonivāsau yādonivāsāḥ
Vocativeyādonivāsa yādonivāsau yādonivāsāḥ
Accusativeyādonivāsam yādonivāsau yādonivāsān
Instrumentalyādonivāsena yādonivāsābhyām yādonivāsaiḥ yādonivāsebhiḥ
Dativeyādonivāsāya yādonivāsābhyām yādonivāsebhyaḥ
Ablativeyādonivāsāt yādonivāsābhyām yādonivāsebhyaḥ
Genitiveyādonivāsasya yādonivāsayoḥ yādonivāsānām
Locativeyādonivāse yādonivāsayoḥ yādonivāseṣu

Compound yādonivāsa -

Adverb -yādonivāsam -yādonivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria