Declension table of ?yādavodaya

Deva

MasculineSingularDualPlural
Nominativeyādavodayaḥ yādavodayau yādavodayāḥ
Vocativeyādavodaya yādavodayau yādavodayāḥ
Accusativeyādavodayam yādavodayau yādavodayān
Instrumentalyādavodayena yādavodayābhyām yādavodayaiḥ yādavodayebhiḥ
Dativeyādavodayāya yādavodayābhyām yādavodayebhyaḥ
Ablativeyādavodayāt yādavodayābhyām yādavodayebhyaḥ
Genitiveyādavodayasya yādavodayayoḥ yādavodayānām
Locativeyādavodaye yādavodayayoḥ yādavodayeṣu

Compound yādavodaya -

Adverb -yādavodayam -yādavodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria