Declension table of ?yādavīputra

Deva

MasculineSingularDualPlural
Nominativeyādavīputraḥ yādavīputrau yādavīputrāḥ
Vocativeyādavīputra yādavīputrau yādavīputrāḥ
Accusativeyādavīputram yādavīputrau yādavīputrān
Instrumentalyādavīputreṇa yādavīputrābhyām yādavīputraiḥ yādavīputrebhiḥ
Dativeyādavīputrāya yādavīputrābhyām yādavīputrebhyaḥ
Ablativeyādavīputrāt yādavīputrābhyām yādavīputrebhyaḥ
Genitiveyādavīputrasya yādavīputrayoḥ yādavīputrāṇām
Locativeyādavīputre yādavīputrayoḥ yādavīputreṣu

Compound yādavīputra -

Adverb -yādavīputram -yādavīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria