Declension table of ?yādavī

Deva

FeminineSingularDualPlural
Nominativeyādavī yādavyau yādavyaḥ
Vocativeyādavi yādavyau yādavyaḥ
Accusativeyādavīm yādavyau yādavīḥ
Instrumentalyādavyā yādavībhyām yādavībhiḥ
Dativeyādavyai yādavībhyām yādavībhyaḥ
Ablativeyādavyāḥ yādavībhyām yādavībhyaḥ
Genitiveyādavyāḥ yādavyoḥ yādavīnām
Locativeyādavyām yādavyoḥ yādavīṣu

Compound yādavi - yādavī -

Adverb -yādavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria