Declension table of ?yādavarāya

Deva

MasculineSingularDualPlural
Nominativeyādavarāyaḥ yādavarāyau yādavarāyāḥ
Vocativeyādavarāya yādavarāyau yādavarāyāḥ
Accusativeyādavarāyam yādavarāyau yādavarāyān
Instrumentalyādavarāyeṇa yādavarāyābhyām yādavarāyaiḥ yādavarāyebhiḥ
Dativeyādavarāyāya yādavarāyābhyām yādavarāyebhyaḥ
Ablativeyādavarāyāt yādavarāyābhyām yādavarāyebhyaḥ
Genitiveyādavarāyasya yādavarāyayoḥ yādavarāyāṇām
Locativeyādavarāye yādavarāyayoḥ yādavarāyeṣu

Compound yādavarāya -

Adverb -yādavarāyam -yādavarāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria