Declension table of ?yādavarāghavīya

Deva

NeuterSingularDualPlural
Nominativeyādavarāghavīyam yādavarāghavīye yādavarāghavīyāṇi
Vocativeyādavarāghavīya yādavarāghavīye yādavarāghavīyāṇi
Accusativeyādavarāghavīyam yādavarāghavīye yādavarāghavīyāṇi
Instrumentalyādavarāghavīyeṇa yādavarāghavīyābhyām yādavarāghavīyaiḥ
Dativeyādavarāghavīyāya yādavarāghavīyābhyām yādavarāghavīyebhyaḥ
Ablativeyādavarāghavīyāt yādavarāghavīyābhyām yādavarāghavīyebhyaḥ
Genitiveyādavarāghavīyasya yādavarāghavīyayoḥ yādavarāghavīyāṇām
Locativeyādavarāghavīye yādavarāghavīyayoḥ yādavarāghavīyeṣu

Compound yādavarāghavīya -

Adverb -yādavarāghavīyam -yādavarāghavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria