Declension table of ?yādavaprakāśasvāmin

Deva

MasculineSingularDualPlural
Nominativeyādavaprakāśasvāmī yādavaprakāśasvāminau yādavaprakāśasvāminaḥ
Vocativeyādavaprakāśasvāmin yādavaprakāśasvāminau yādavaprakāśasvāminaḥ
Accusativeyādavaprakāśasvāminam yādavaprakāśasvāminau yādavaprakāśasvāminaḥ
Instrumentalyādavaprakāśasvāminā yādavaprakāśasvāmibhyām yādavaprakāśasvāmibhiḥ
Dativeyādavaprakāśasvāmine yādavaprakāśasvāmibhyām yādavaprakāśasvāmibhyaḥ
Ablativeyādavaprakāśasvāminaḥ yādavaprakāśasvāmibhyām yādavaprakāśasvāmibhyaḥ
Genitiveyādavaprakāśasvāminaḥ yādavaprakāśasvāminoḥ yādavaprakāśasvāminām
Locativeyādavaprakāśasvāmini yādavaprakāśasvāminoḥ yādavaprakāśasvāmiṣu

Compound yādavaprakāśasvāmi -

Adverb -yādavaprakāśasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria