Declension table of ?yādavapaṇḍita

Deva

MasculineSingularDualPlural
Nominativeyādavapaṇḍitaḥ yādavapaṇḍitau yādavapaṇḍitāḥ
Vocativeyādavapaṇḍita yādavapaṇḍitau yādavapaṇḍitāḥ
Accusativeyādavapaṇḍitam yādavapaṇḍitau yādavapaṇḍitān
Instrumentalyādavapaṇḍitena yādavapaṇḍitābhyām yādavapaṇḍitaiḥ yādavapaṇḍitebhiḥ
Dativeyādavapaṇḍitāya yādavapaṇḍitābhyām yādavapaṇḍitebhyaḥ
Ablativeyādavapaṇḍitāt yādavapaṇḍitābhyām yādavapaṇḍitebhyaḥ
Genitiveyādavapaṇḍitasya yādavapaṇḍitayoḥ yādavapaṇḍitānām
Locativeyādavapaṇḍite yādavapaṇḍitayoḥ yādavapaṇḍiteṣu

Compound yādavapaṇḍita -

Adverb -yādavapaṇḍitam -yādavapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria