Declension table of ?yādavagirimāhātmya

Deva

NeuterSingularDualPlural
Nominativeyādavagirimāhātmyam yādavagirimāhātmye yādavagirimāhātmyāni
Vocativeyādavagirimāhātmya yādavagirimāhātmye yādavagirimāhātmyāni
Accusativeyādavagirimāhātmyam yādavagirimāhātmye yādavagirimāhātmyāni
Instrumentalyādavagirimāhātmyena yādavagirimāhātmyābhyām yādavagirimāhātmyaiḥ
Dativeyādavagirimāhātmyāya yādavagirimāhātmyābhyām yādavagirimāhātmyebhyaḥ
Ablativeyādavagirimāhātmyāt yādavagirimāhātmyābhyām yādavagirimāhātmyebhyaḥ
Genitiveyādavagirimāhātmyasya yādavagirimāhātmyayoḥ yādavagirimāhātmyānām
Locativeyādavagirimāhātmye yādavagirimāhātmyayoḥ yādavagirimāhātmyeṣu

Compound yādavagirimāhātmya -

Adverb -yādavagirimāhātmyam -yādavagirimāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria