Declension table of ?yādavagiri

Deva

MasculineSingularDualPlural
Nominativeyādavagiriḥ yādavagirī yādavagirayaḥ
Vocativeyādavagire yādavagirī yādavagirayaḥ
Accusativeyādavagirim yādavagirī yādavagirīn
Instrumentalyādavagiriṇā yādavagiribhyām yādavagiribhiḥ
Dativeyādavagiraye yādavagiribhyām yādavagiribhyaḥ
Ablativeyādavagireḥ yādavagiribhyām yādavagiribhyaḥ
Genitiveyādavagireḥ yādavagiryoḥ yādavagirīṇām
Locativeyādavagirau yādavagiryoḥ yādavagiriṣu

Compound yādavagiri -

Adverb -yādavagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria