Declension table of ?yādavācārya

Deva

MasculineSingularDualPlural
Nominativeyādavācāryaḥ yādavācāryau yādavācāryāḥ
Vocativeyādavācārya yādavācāryau yādavācāryāḥ
Accusativeyādavācāryam yādavācāryau yādavācāryān
Instrumentalyādavācāryeṇa yādavācāryābhyām yādavācāryaiḥ yādavācāryebhiḥ
Dativeyādavācāryāya yādavācāryābhyām yādavācāryebhyaḥ
Ablativeyādavācāryāt yādavācāryābhyām yādavācāryebhyaḥ
Genitiveyādavācāryasya yādavācāryayoḥ yādavācāryāṇām
Locativeyādavācārye yādavācāryayoḥ yādavācāryeṣu

Compound yādavācārya -

Adverb -yādavācāryam -yādavācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria