Declension table of ?yādaḥpati

Deva

MasculineSingularDualPlural
Nominativeyādaḥpatiḥ yādaḥpatī yādaḥpatayaḥ
Vocativeyādaḥpate yādaḥpatī yādaḥpatayaḥ
Accusativeyādaḥpatim yādaḥpatī yādaḥpatīn
Instrumentalyādaḥpatinā yādaḥpatibhyām yādaḥpatibhiḥ
Dativeyādaḥpataye yādaḥpatibhyām yādaḥpatibhyaḥ
Ablativeyādaḥpateḥ yādaḥpatibhyām yādaḥpatibhyaḥ
Genitiveyādaḥpateḥ yādaḥpatyoḥ yādaḥpatīnām
Locativeyādaḥpatau yādaḥpatyoḥ yādaḥpatiṣu

Compound yādaḥpati -

Adverb -yādaḥpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria