Declension table of ?yādṛkṣa

Deva

NeuterSingularDualPlural
Nominativeyādṛkṣam yādṛkṣe yādṛkṣāṇi
Vocativeyādṛkṣa yādṛkṣe yādṛkṣāṇi
Accusativeyādṛkṣam yādṛkṣe yādṛkṣāṇi
Instrumentalyādṛkṣeṇa yādṛkṣābhyām yādṛkṣaiḥ
Dativeyādṛkṣāya yādṛkṣābhyām yādṛkṣebhyaḥ
Ablativeyādṛkṣāt yādṛkṣābhyām yādṛkṣebhyaḥ
Genitiveyādṛkṣasya yādṛkṣayoḥ yādṛkṣāṇām
Locativeyādṛkṣe yādṛkṣayoḥ yādṛkṣeṣu

Compound yādṛkṣa -

Adverb -yādṛkṣam -yādṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria