Declension table of ?yādṛgguṇā

Deva

FeminineSingularDualPlural
Nominativeyādṛgguṇā yādṛgguṇe yādṛgguṇāḥ
Vocativeyādṛgguṇe yādṛgguṇe yādṛgguṇāḥ
Accusativeyādṛgguṇām yādṛgguṇe yādṛgguṇāḥ
Instrumentalyādṛgguṇayā yādṛgguṇābhyām yādṛgguṇābhiḥ
Dativeyādṛgguṇāyai yādṛgguṇābhyām yādṛgguṇābhyaḥ
Ablativeyādṛgguṇāyāḥ yādṛgguṇābhyām yādṛgguṇābhyaḥ
Genitiveyādṛgguṇāyāḥ yādṛgguṇayoḥ yādṛgguṇānām
Locativeyādṛgguṇāyām yādṛgguṇayoḥ yādṛgguṇāsu

Adverb -yādṛgguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria