Declension table of ?yādṛgguṇa

Deva

NeuterSingularDualPlural
Nominativeyādṛgguṇam yādṛgguṇe yādṛgguṇāni
Vocativeyādṛgguṇa yādṛgguṇe yādṛgguṇāni
Accusativeyādṛgguṇam yādṛgguṇe yādṛgguṇāni
Instrumentalyādṛgguṇena yādṛgguṇābhyām yādṛgguṇaiḥ
Dativeyādṛgguṇāya yādṛgguṇābhyām yādṛgguṇebhyaḥ
Ablativeyādṛgguṇāt yādṛgguṇābhyām yādṛgguṇebhyaḥ
Genitiveyādṛgguṇasya yādṛgguṇayoḥ yādṛgguṇānām
Locativeyādṛgguṇe yādṛgguṇayoḥ yādṛgguṇeṣu

Compound yādṛgguṇa -

Adverb -yādṛgguṇam -yādṛgguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria