Declension table of ?yādṛgguṇa

Deva

MasculineSingularDualPlural
Nominativeyādṛgguṇaḥ yādṛgguṇau yādṛgguṇāḥ
Vocativeyādṛgguṇa yādṛgguṇau yādṛgguṇāḥ
Accusativeyādṛgguṇam yādṛgguṇau yādṛgguṇān
Instrumentalyādṛgguṇena yādṛgguṇābhyām yādṛgguṇaiḥ yādṛgguṇebhiḥ
Dativeyādṛgguṇāya yādṛgguṇābhyām yādṛgguṇebhyaḥ
Ablativeyādṛgguṇāt yādṛgguṇābhyām yādṛgguṇebhyaḥ
Genitiveyādṛgguṇasya yādṛgguṇayoḥ yādṛgguṇānām
Locativeyādṛgguṇe yādṛgguṇayoḥ yādṛgguṇeṣu

Compound yādṛgguṇa -

Adverb -yādṛgguṇam -yādṛgguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria