Declension table of ?yācñāprāpta

Deva

MasculineSingularDualPlural
Nominativeyācñāprāptaḥ yācñāprāptau yācñāprāptāḥ
Vocativeyācñāprāpta yācñāprāptau yācñāprāptāḥ
Accusativeyācñāprāptam yācñāprāptau yācñāprāptān
Instrumentalyācñāprāptena yācñāprāptābhyām yācñāprāptaiḥ yācñāprāptebhiḥ
Dativeyācñāprāptāya yācñāprāptābhyām yācñāprāptebhyaḥ
Ablativeyācñāprāptāt yācñāprāptābhyām yācñāprāptebhyaḥ
Genitiveyācñāprāptasya yācñāprāptayoḥ yācñāprāptānām
Locativeyācñāprāpte yācñāprāptayoḥ yācñāprāpteṣu

Compound yācñāprāpta -

Adverb -yācñāprāptam -yācñāprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria